Declension table of kausalyānandavardhana

Deva

MasculineSingularDualPlural
Nominativekausalyānandavardhanaḥ kausalyānandavardhanau kausalyānandavardhanāḥ
Vocativekausalyānandavardhana kausalyānandavardhanau kausalyānandavardhanāḥ
Accusativekausalyānandavardhanam kausalyānandavardhanau kausalyānandavardhanān
Instrumentalkausalyānandavardhanena kausalyānandavardhanābhyām kausalyānandavardhanaiḥ kausalyānandavardhanebhiḥ
Dativekausalyānandavardhanāya kausalyānandavardhanābhyām kausalyānandavardhanebhyaḥ
Ablativekausalyānandavardhanāt kausalyānandavardhanābhyām kausalyānandavardhanebhyaḥ
Genitivekausalyānandavardhanasya kausalyānandavardhanayoḥ kausalyānandavardhanānām
Locativekausalyānandavardhane kausalyānandavardhanayoḥ kausalyānandavardhaneṣu

Compound kausalyānandavardhana -

Adverb -kausalyānandavardhanam -kausalyānandavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria