सुबन्तावली कौसल्यानन्दवर्धन

Roma

पुमान्एकद्विबहु
प्रथमाकौसल्यानन्दवर्धनः कौसल्यानन्दवर्धनौ कौसल्यानन्दवर्धनाः
सम्बोधनम्कौसल्यानन्दवर्धन कौसल्यानन्दवर्धनौ कौसल्यानन्दवर्धनाः
द्वितीयाकौसल्यानन्दवर्धनम् कौसल्यानन्दवर्धनौ कौसल्यानन्दवर्धनान्
तृतीयाकौसल्यानन्दवर्धनेन कौसल्यानन्दवर्धनाभ्याम् कौसल्यानन्दवर्धनैः कौसल्यानन्दवर्धनेभिः
चतुर्थीकौसल्यानन्दवर्धनाय कौसल्यानन्दवर्धनाभ्याम् कौसल्यानन्दवर्धनेभ्यः
पञ्चमीकौसल्यानन्दवर्धनात् कौसल्यानन्दवर्धनाभ्याम् कौसल्यानन्दवर्धनेभ्यः
षष्ठीकौसल्यानन्दवर्धनस्य कौसल्यानन्दवर्धनयोः कौसल्यानन्दवर्धनानाम्
सप्तमीकौसल्यानन्दवर्धने कौसल्यानन्दवर्धनयोः कौसल्यानन्दवर्धनेषु

समास कौसल्यानन्दवर्धन

अव्यय ॰कौसल्यानन्दवर्धनम् ॰कौसल्यानन्दवर्धनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria