Declension table of kathita

Deva

NeuterSingularDualPlural
Nominativekathitam kathite kathitāni
Vocativekathita kathite kathitāni
Accusativekathitam kathite kathitāni
Instrumentalkathitena kathitābhyām kathitaiḥ
Dativekathitāya kathitābhyām kathitebhyaḥ
Ablativekathitāt kathitābhyām kathitebhyaḥ
Genitivekathitasya kathitayoḥ kathitānām
Locativekathite kathitayoḥ kathiteṣu

Compound kathita -

Adverb -kathitam -kathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria