Declension table of kathita

Deva

MasculineSingularDualPlural
Nominativekathitaḥ kathitau kathitāḥ
Vocativekathita kathitau kathitāḥ
Accusativekathitam kathitau kathitān
Instrumentalkathitena kathitābhyām kathitaiḥ kathitebhiḥ
Dativekathitāya kathitābhyām kathitebhyaḥ
Ablativekathitāt kathitābhyām kathitebhyaḥ
Genitivekathitasya kathitayoḥ kathitānām
Locativekathite kathitayoḥ kathiteṣu

Compound kathita -

Adverb -kathitam -kathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria