Declension table of kathita

Deva

MasculineSingularDualPlural
Nominativekathitaḥ kathitau kathitāḥ
Vocativekathita kathitau kathitāḥ
Accusativekathitam kathitau kathitān
Instrumentalkathitena kathitābhyām kathitaiḥ
Dativekathitāya kathitābhyām kathitebhyaḥ
Ablativekathitāt kathitābhyām kathitebhyaḥ
Genitivekathitasya kathitayoḥ kathitānām
Locativekathite kathitayoḥ kathiteṣu

Compound kathita -

Adverb -kathitam -kathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria