Declension table of kathāsaritsāgara

Deva

MasculineSingularDualPlural
Nominativekathāsaritsāgaraḥ kathāsaritsāgarau kathāsaritsāgarāḥ
Vocativekathāsaritsāgara kathāsaritsāgarau kathāsaritsāgarāḥ
Accusativekathāsaritsāgaram kathāsaritsāgarau kathāsaritsāgarān
Instrumentalkathāsaritsāgareṇa kathāsaritsāgarābhyām kathāsaritsāgaraiḥ kathāsaritsāgarebhiḥ
Dativekathāsaritsāgarāya kathāsaritsāgarābhyām kathāsaritsāgarebhyaḥ
Ablativekathāsaritsāgarāt kathāsaritsāgarābhyām kathāsaritsāgarebhyaḥ
Genitivekathāsaritsāgarasya kathāsaritsāgarayoḥ kathāsaritsāgarāṇām
Locativekathāsaritsāgare kathāsaritsāgarayoḥ kathāsaritsāgareṣu

Compound kathāsaritsāgara -

Adverb -kathāsaritsāgaram -kathāsaritsāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria