Declension table of kathāpravacanaparamparā

Deva

FeminineSingularDualPlural
Nominativekathāpravacanaparamparā kathāpravacanaparampare kathāpravacanaparamparāḥ
Vocativekathāpravacanaparampare kathāpravacanaparampare kathāpravacanaparamparāḥ
Accusativekathāpravacanaparamparām kathāpravacanaparampare kathāpravacanaparamparāḥ
Instrumentalkathāpravacanaparamparayā kathāpravacanaparamparābhyām kathāpravacanaparamparābhiḥ
Dativekathāpravacanaparamparāyai kathāpravacanaparamparābhyām kathāpravacanaparamparābhyaḥ
Ablativekathāpravacanaparamparāyāḥ kathāpravacanaparamparābhyām kathāpravacanaparamparābhyaḥ
Genitivekathāpravacanaparamparāyāḥ kathāpravacanaparamparayoḥ kathāpravacanaparamparāṇām
Locativekathāpravacanaparamparāyām kathāpravacanaparamparayoḥ kathāpravacanaparamparāsu

Adverb -kathāpravacanaparamparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria