Declension table of ?kathāpravacanakārī

Deva

FeminineSingularDualPlural
Nominativekathāpravacanakārī kathāpravacanakāryau kathāpravacanakāryaḥ
Vocativekathāpravacanakāri kathāpravacanakāryau kathāpravacanakāryaḥ
Accusativekathāpravacanakārīm kathāpravacanakāryau kathāpravacanakārīḥ
Instrumentalkathāpravacanakāryā kathāpravacanakārībhyām kathāpravacanakārībhiḥ
Dativekathāpravacanakāryai kathāpravacanakārībhyām kathāpravacanakārībhyaḥ
Ablativekathāpravacanakāryāḥ kathāpravacanakārībhyām kathāpravacanakārībhyaḥ
Genitivekathāpravacanakāryāḥ kathāpravacanakāryoḥ kathāpravacanakārīṇām
Locativekathāpravacanakāryām kathāpravacanakāryoḥ kathāpravacanakārīṣu

Compound kathāpravacanakāri - kathāpravacanakārī -

Adverb -kathāpravacanakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria