सुबन्तावली ?कथाप्रवचनकारी

Roma

स्त्रीएकद्विबहु
प्रथमाकथाप्रवचनकारी कथाप्रवचनकार्यौ कथाप्रवचनकार्यः
सम्बोधनम्कथाप्रवचनकारि कथाप्रवचनकार्यौ कथाप्रवचनकार्यः
द्वितीयाकथाप्रवचनकारीम् कथाप्रवचनकार्यौ कथाप्रवचनकारीः
तृतीयाकथाप्रवचनकार्या कथाप्रवचनकारीभ्याम् कथाप्रवचनकारीभिः
चतुर्थीकथाप्रवचनकार्यै कथाप्रवचनकारीभ्याम् कथाप्रवचनकारीभ्यः
पञ्चमीकथाप्रवचनकार्याः कथाप्रवचनकारीभ्याम् कथाप्रवचनकारीभ्यः
षष्ठीकथाप्रवचनकार्याः कथाप्रवचनकार्योः कथाप्रवचनकारीणाम्
सप्तमीकथाप्रवचनकार्याम् कथाप्रवचनकार्योः कथाप्रवचनकारीषु

समास कथाप्रवचनकारि कथाप्रवचनकारी

अव्यय ॰कथाप्रवचनकारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria