Declension table of kathāpravacanakāra

Deva

NeuterSingularDualPlural
Nominativekathāpravacanakāram kathāpravacanakāre kathāpravacanakārāṇi
Vocativekathāpravacanakāra kathāpravacanakāre kathāpravacanakārāṇi
Accusativekathāpravacanakāram kathāpravacanakāre kathāpravacanakārāṇi
Instrumentalkathāpravacanakāreṇa kathāpravacanakārābhyām kathāpravacanakāraiḥ
Dativekathāpravacanakārāya kathāpravacanakārābhyām kathāpravacanakārebhyaḥ
Ablativekathāpravacanakārāt kathāpravacanakārābhyām kathāpravacanakārebhyaḥ
Genitivekathāpravacanakārasya kathāpravacanakārayoḥ kathāpravacanakārāṇām
Locativekathāpravacanakāre kathāpravacanakārayoḥ kathāpravacanakāreṣu

Compound kathāpravacanakāra -

Adverb -kathāpravacanakāram -kathāpravacanakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria