Declension table of kathāpravacana

Deva

NeuterSingularDualPlural
Nominativekathāpravacanam kathāpravacane kathāpravacanāni
Vocativekathāpravacana kathāpravacane kathāpravacanāni
Accusativekathāpravacanam kathāpravacane kathāpravacanāni
Instrumentalkathāpravacanena kathāpravacanābhyām kathāpravacanaiḥ
Dativekathāpravacanāya kathāpravacanābhyām kathāpravacanebhyaḥ
Ablativekathāpravacanāt kathāpravacanābhyām kathāpravacanebhyaḥ
Genitivekathāpravacanasya kathāpravacanayoḥ kathāpravacanānām
Locativekathāpravacane kathāpravacanayoḥ kathāpravacaneṣu

Compound kathāpravacana -

Adverb -kathāpravacanam -kathāpravacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria