Declension table of kathākusumasaurabha

Deva

NeuterSingularDualPlural
Nominativekathākusumasaurabham kathākusumasaurabhe kathākusumasaurabhāṇi
Vocativekathākusumasaurabha kathākusumasaurabhe kathākusumasaurabhāṇi
Accusativekathākusumasaurabham kathākusumasaurabhe kathākusumasaurabhāṇi
Instrumentalkathākusumasaurabheṇa kathākusumasaurabhābhyām kathākusumasaurabhaiḥ
Dativekathākusumasaurabhāya kathākusumasaurabhābhyām kathākusumasaurabhebhyaḥ
Ablativekathākusumasaurabhāt kathākusumasaurabhābhyām kathākusumasaurabhebhyaḥ
Genitivekathākusumasaurabhasya kathākusumasaurabhayoḥ kathākusumasaurabhāṇām
Locativekathākusumasaurabhe kathākusumasaurabhayoḥ kathākusumasaurabheṣu

Compound kathākusumasaurabha -

Adverb -kathākusumasaurabham -kathākusumasaurabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria