Declension table of kathākusumadvāṣaṣṭi

Deva

FeminineSingularDualPlural
Nominativekathākusumadvāṣaṣṭiḥ kathākusumadvāṣaṣṭī kathākusumadvāṣaṣṭayaḥ
Vocativekathākusumadvāṣaṣṭe kathākusumadvāṣaṣṭī kathākusumadvāṣaṣṭayaḥ
Accusativekathākusumadvāṣaṣṭim kathākusumadvāṣaṣṭī kathākusumadvāṣaṣṭīḥ
Instrumentalkathākusumadvāṣaṣṭyā kathākusumadvāṣaṣṭibhyām kathākusumadvāṣaṣṭibhiḥ
Dativekathākusumadvāṣaṣṭyai kathākusumadvāṣaṣṭaye kathākusumadvāṣaṣṭibhyām kathākusumadvāṣaṣṭibhyaḥ
Ablativekathākusumadvāṣaṣṭyāḥ kathākusumadvāṣaṣṭeḥ kathākusumadvāṣaṣṭibhyām kathākusumadvāṣaṣṭibhyaḥ
Genitivekathākusumadvāṣaṣṭyāḥ kathākusumadvāṣaṣṭeḥ kathākusumadvāṣaṣṭyoḥ kathākusumadvāṣaṣṭīnām
Locativekathākusumadvāṣaṣṭyām kathākusumadvāṣaṣṭau kathākusumadvāṣaṣṭyoḥ kathākusumadvāṣaṣṭiṣu

Compound kathākusumadvāṣaṣṭi -

Adverb -kathākusumadvāṣaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria