Declension table of kathaṅkathā

Deva

FeminineSingularDualPlural
Nominativekathaṅkathā kathaṅkathe kathaṅkathāḥ
Vocativekathaṅkathe kathaṅkathe kathaṅkathāḥ
Accusativekathaṅkathām kathaṅkathe kathaṅkathāḥ
Instrumentalkathaṅkathayā kathaṅkathābhyām kathaṅkathābhiḥ
Dativekathaṅkathāyai kathaṅkathābhyām kathaṅkathābhyaḥ
Ablativekathaṅkathāyāḥ kathaṅkathābhyām kathaṅkathābhyaḥ
Genitivekathaṅkathāyāḥ kathaṅkathayoḥ kathaṅkathānām
Locativekathaṅkathāyām kathaṅkathayoḥ kathaṅkathāsu

Adverb -kathaṅkatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria