Declension table of kastūrīgandha

Deva

MasculineSingularDualPlural
Nominativekastūrīgandhaḥ kastūrīgandhau kastūrīgandhāḥ
Vocativekastūrīgandha kastūrīgandhau kastūrīgandhāḥ
Accusativekastūrīgandham kastūrīgandhau kastūrīgandhān
Instrumentalkastūrīgandhena kastūrīgandhābhyām kastūrīgandhaiḥ kastūrīgandhebhiḥ
Dativekastūrīgandhāya kastūrīgandhābhyām kastūrīgandhebhyaḥ
Ablativekastūrīgandhāt kastūrīgandhābhyām kastūrīgandhebhyaḥ
Genitivekastūrīgandhasya kastūrīgandhayoḥ kastūrīgandhānām
Locativekastūrīgandhe kastūrīgandhayoḥ kastūrīgandheṣu

Compound kastūrīgandha -

Adverb -kastūrīgandham -kastūrīgandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria