सुबन्तावली कस्तूरीगन्ध

Roma

पुमान्एकद्विबहु
प्रथमाकस्तूरीगन्धः कस्तूरीगन्धौ कस्तूरीगन्धाः
सम्बोधनम्कस्तूरीगन्ध कस्तूरीगन्धौ कस्तूरीगन्धाः
द्वितीयाकस्तूरीगन्धम् कस्तूरीगन्धौ कस्तूरीगन्धान्
तृतीयाकस्तूरीगन्धेन कस्तूरीगन्धाभ्याम् कस्तूरीगन्धैः कस्तूरीगन्धेभिः
चतुर्थीकस्तूरीगन्धाय कस्तूरीगन्धाभ्याम् कस्तूरीगन्धेभ्यः
पञ्चमीकस्तूरीगन्धात् कस्तूरीगन्धाभ्याम् कस्तूरीगन्धेभ्यः
षष्ठीकस्तूरीगन्धस्य कस्तूरीगन्धयोः कस्तूरीगन्धानाम्
सप्तमीकस्तूरीगन्धे कस्तूरीगन्धयोः कस्तूरीगन्धेषु

समास कस्तूरीगन्ध

अव्यय ॰कस्तूरीगन्धम् ॰कस्तूरीगन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria