Declension table of ?karuṇāyitavya

Deva

MasculineSingularDualPlural
Nominativekaruṇāyitavyaḥ karuṇāyitavyau karuṇāyitavyāḥ
Vocativekaruṇāyitavya karuṇāyitavyau karuṇāyitavyāḥ
Accusativekaruṇāyitavyam karuṇāyitavyau karuṇāyitavyān
Instrumentalkaruṇāyitavyena karuṇāyitavyābhyām karuṇāyitavyaiḥ karuṇāyitavyebhiḥ
Dativekaruṇāyitavyāya karuṇāyitavyābhyām karuṇāyitavyebhyaḥ
Ablativekaruṇāyitavyāt karuṇāyitavyābhyām karuṇāyitavyebhyaḥ
Genitivekaruṇāyitavyasya karuṇāyitavyayoḥ karuṇāyitavyānām
Locativekaruṇāyitavye karuṇāyitavyayoḥ karuṇāyitavyeṣu

Compound karuṇāyitavya -

Adverb -karuṇāyitavyam -karuṇāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria