सुबन्तावली ?करुणायितव्य

Roma

पुमान्एकद्विबहु
प्रथमाकरुणायितव्यः करुणायितव्यौ करुणायितव्याः
सम्बोधनम्करुणायितव्य करुणायितव्यौ करुणायितव्याः
द्वितीयाकरुणायितव्यम् करुणायितव्यौ करुणायितव्यान्
तृतीयाकरुणायितव्येन करुणायितव्याभ्याम् करुणायितव्यैः करुणायितव्येभिः
चतुर्थीकरुणायितव्याय करुणायितव्याभ्याम् करुणायितव्येभ्यः
पञ्चमीकरुणायितव्यात् करुणायितव्याभ्याम् करुणायितव्येभ्यः
षष्ठीकरुणायितव्यस्य करुणायितव्ययोः करुणायितव्यानाम्
सप्तमीकरुणायितव्ये करुणायितव्ययोः करुणायितव्येषु

समास करुणायितव्य

अव्यय ॰करुणायितव्यम् ॰करुणायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria