Declension table of ?karuṇāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativekaruṇāyiṣyantī karuṇāyiṣyantyau karuṇāyiṣyantyaḥ
Vocativekaruṇāyiṣyanti karuṇāyiṣyantyau karuṇāyiṣyantyaḥ
Accusativekaruṇāyiṣyantīm karuṇāyiṣyantyau karuṇāyiṣyantīḥ
Instrumentalkaruṇāyiṣyantyā karuṇāyiṣyantībhyām karuṇāyiṣyantībhiḥ
Dativekaruṇāyiṣyantyai karuṇāyiṣyantībhyām karuṇāyiṣyantībhyaḥ
Ablativekaruṇāyiṣyantyāḥ karuṇāyiṣyantībhyām karuṇāyiṣyantībhyaḥ
Genitivekaruṇāyiṣyantyāḥ karuṇāyiṣyantyoḥ karuṇāyiṣyantīnām
Locativekaruṇāyiṣyantyām karuṇāyiṣyantyoḥ karuṇāyiṣyantīṣu

Compound karuṇāyiṣyanti - karuṇāyiṣyantī -

Adverb -karuṇāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria