सुबन्तावली ?करुणायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकरुणायिष्यन्ती करुणायिष्यन्त्यौ करुणायिष्यन्त्यः
सम्बोधनम्करुणायिष्यन्ति करुणायिष्यन्त्यौ करुणायिष्यन्त्यः
द्वितीयाकरुणायिष्यन्तीम् करुणायिष्यन्त्यौ करुणायिष्यन्तीः
तृतीयाकरुणायिष्यन्त्या करुणायिष्यन्तीभ्याम् करुणायिष्यन्तीभिः
चतुर्थीकरुणायिष्यन्त्यै करुणायिष्यन्तीभ्याम् करुणायिष्यन्तीभ्यः
पञ्चमीकरुणायिष्यन्त्याः करुणायिष्यन्तीभ्याम् करुणायिष्यन्तीभ्यः
षष्ठीकरुणायिष्यन्त्याः करुणायिष्यन्त्योः करुणायिष्यन्तीनाम्
सप्तमीकरुणायिष्यन्त्याम् करुणायिष्यन्त्योः करुणायिष्यन्तीषु

समास करुणायिष्यन्ति करुणायिष्यन्ती

अव्यय ॰करुणायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria