सुबन्तावली ?कफगण्ड

Roma

पुमान्एकद्विबहु
प्रथमाकफगण्डः कफगण्डौ कफगण्डाः
सम्बोधनम्कफगण्ड कफगण्डौ कफगण्डाः
द्वितीयाकफगण्डम् कफगण्डौ कफगण्डान्
तृतीयाकफगण्डेन कफगण्डाभ्याम् कफगण्डैः कफगण्डेभिः
चतुर्थीकफगण्डाय कफगण्डाभ्याम् कफगण्डेभ्यः
पञ्चमीकफगण्डात् कफगण्डाभ्याम् कफगण्डेभ्यः
षष्ठीकफगण्डस्य कफगण्डयोः कफगण्डानाम्
सप्तमीकफगण्डे कफगण्डयोः कफगण्डेषु

समास कफगण्ड

अव्यय ॰कफगण्डम् ॰कफगण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria