Declension table of ?kaphagaṇḍa

Deva

MasculineSingularDualPlural
Nominativekaphagaṇḍaḥ kaphagaṇḍau kaphagaṇḍāḥ
Vocativekaphagaṇḍa kaphagaṇḍau kaphagaṇḍāḥ
Accusativekaphagaṇḍam kaphagaṇḍau kaphagaṇḍān
Instrumentalkaphagaṇḍena kaphagaṇḍābhyām kaphagaṇḍaiḥ kaphagaṇḍebhiḥ
Dativekaphagaṇḍāya kaphagaṇḍābhyām kaphagaṇḍebhyaḥ
Ablativekaphagaṇḍāt kaphagaṇḍābhyām kaphagaṇḍebhyaḥ
Genitivekaphagaṇḍasya kaphagaṇḍayoḥ kaphagaṇḍānām
Locativekaphagaṇḍe kaphagaṇḍayoḥ kaphagaṇḍeṣu

Compound kaphagaṇḍa -

Adverb -kaphagaṇḍam -kaphagaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria