सुबन्तावली कनत्

Roma

पुमान्एकद्विबहु
प्रथमाकनन् कनन्तौ कनन्तः
सम्बोधनम्कनन् कनन्तौ कनन्तः
द्वितीयाकनन्तम् कनन्तौ कनतः
तृतीयाकनता कनद्भ्याम् कनद्भिः
चतुर्थीकनते कनद्भ्याम् कनद्भ्यः
पञ्चमीकनतः कनद्भ्याम् कनद्भ्यः
षष्ठीकनतः कनतोः कनताम्
सप्तमीकनति कनतोः कनत्सु

समास कनत्

अव्यय ॰कनन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria