Declension table of kalmāṣadhvaṃsakārin

Deva

MasculineSingularDualPlural
Nominativekalmāṣadhvaṃsakārī kalmāṣadhvaṃsakāriṇau kalmāṣadhvaṃsakāriṇaḥ
Vocativekalmāṣadhvaṃsakārin kalmāṣadhvaṃsakāriṇau kalmāṣadhvaṃsakāriṇaḥ
Accusativekalmāṣadhvaṃsakāriṇam kalmāṣadhvaṃsakāriṇau kalmāṣadhvaṃsakāriṇaḥ
Instrumentalkalmāṣadhvaṃsakāriṇā kalmāṣadhvaṃsakāribhyām kalmāṣadhvaṃsakāribhiḥ
Dativekalmāṣadhvaṃsakāriṇe kalmāṣadhvaṃsakāribhyām kalmāṣadhvaṃsakāribhyaḥ
Ablativekalmāṣadhvaṃsakāriṇaḥ kalmāṣadhvaṃsakāribhyām kalmāṣadhvaṃsakāribhyaḥ
Genitivekalmāṣadhvaṃsakāriṇaḥ kalmāṣadhvaṃsakāriṇoḥ kalmāṣadhvaṃsakāriṇām
Locativekalmāṣadhvaṃsakāriṇi kalmāṣadhvaṃsakāriṇoḥ kalmāṣadhvaṃsakāriṣu

Compound kalmāṣadhvaṃsakāri -

Adverb -kalmāṣadhvaṃsakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria