सुबन्तावली कल्माषध्वंसकारिन्

Roma

पुमान्एकद्विबहु
प्रथमाकल्माषध्वंसकारी कल्माषध्वंसकारिणौ कल्माषध्वंसकारिणः
सम्बोधनम्कल्माषध्वंसकारिन् कल्माषध्वंसकारिणौ कल्माषध्वंसकारिणः
द्वितीयाकल्माषध्वंसकारिणम् कल्माषध्वंसकारिणौ कल्माषध्वंसकारिणः
तृतीयाकल्माषध्वंसकारिणा कल्माषध्वंसकारिभ्याम् कल्माषध्वंसकारिभिः
चतुर्थीकल्माषध्वंसकारिणे कल्माषध्वंसकारिभ्याम् कल्माषध्वंसकारिभ्यः
पञ्चमीकल्माषध्वंसकारिणः कल्माषध्वंसकारिभ्याम् कल्माषध्वंसकारिभ्यः
षष्ठीकल्माषध्वंसकारिणः कल्माषध्वंसकारिणोः कल्माषध्वंसकारिणाम्
सप्तमीकल्माषध्वंसकारिणि कल्माषध्वंसकारिणोः कल्माषध्वंसकारिषु

समास कल्माषध्वंसकारि

अव्यय ॰कल्माषध्वंसकारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria