Declension table of ?kalahitavat

Deva

MasculineSingularDualPlural
Nominativekalahitavān kalahitavantau kalahitavantaḥ
Vocativekalahitavan kalahitavantau kalahitavantaḥ
Accusativekalahitavantam kalahitavantau kalahitavataḥ
Instrumentalkalahitavatā kalahitavadbhyām kalahitavadbhiḥ
Dativekalahitavate kalahitavadbhyām kalahitavadbhyaḥ
Ablativekalahitavataḥ kalahitavadbhyām kalahitavadbhyaḥ
Genitivekalahitavataḥ kalahitavatoḥ kalahitavatām
Locativekalahitavati kalahitavatoḥ kalahitavatsu

Compound kalahitavat -

Adverb -kalahitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria