सुबन्तावली ?कलहितवत्

Roma

पुमान्एकद्विबहु
प्रथमाकलहितवान् कलहितवन्तौ कलहितवन्तः
सम्बोधनम्कलहितवन् कलहितवन्तौ कलहितवन्तः
द्वितीयाकलहितवन्तम् कलहितवन्तौ कलहितवतः
तृतीयाकलहितवता कलहितवद्भ्याम् कलहितवद्भिः
चतुर्थीकलहितवते कलहितवद्भ्याम् कलहितवद्भ्यः
पञ्चमीकलहितवतः कलहितवद्भ्याम् कलहितवद्भ्यः
षष्ठीकलहितवतः कलहितवतोः कलहितवताम्
सप्तमीकलहितवति कलहितवतोः कलहितवत्सु

समास कलहितवत्

अव्यय ॰कलहितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria