Declension table of ?kalahāyiṣyat

Deva

NeuterSingularDualPlural
Nominativekalahāyiṣyat kalahāyiṣyantī kalahāyiṣyatī kalahāyiṣyanti
Vocativekalahāyiṣyat kalahāyiṣyantī kalahāyiṣyatī kalahāyiṣyanti
Accusativekalahāyiṣyat kalahāyiṣyantī kalahāyiṣyatī kalahāyiṣyanti
Instrumentalkalahāyiṣyatā kalahāyiṣyadbhyām kalahāyiṣyadbhiḥ
Dativekalahāyiṣyate kalahāyiṣyadbhyām kalahāyiṣyadbhyaḥ
Ablativekalahāyiṣyataḥ kalahāyiṣyadbhyām kalahāyiṣyadbhyaḥ
Genitivekalahāyiṣyataḥ kalahāyiṣyatoḥ kalahāyiṣyatām
Locativekalahāyiṣyati kalahāyiṣyatoḥ kalahāyiṣyatsu

Adverb -kalahāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria