सुबन्तावली ?कलहायिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकलहायिष्यत् कलहायिष्यन्ती कलहायिष्यती कलहायिष्यन्ति
सम्बोधनम्कलहायिष्यत् कलहायिष्यन्ती कलहायिष्यती कलहायिष्यन्ति
द्वितीयाकलहायिष्यत् कलहायिष्यन्ती कलहायिष्यती कलहायिष्यन्ति
तृतीयाकलहायिष्यता कलहायिष्यद्भ्याम् कलहायिष्यद्भिः
चतुर्थीकलहायिष्यते कलहायिष्यद्भ्याम् कलहायिष्यद्भ्यः
पञ्चमीकलहायिष्यतः कलहायिष्यद्भ्याम् कलहायिष्यद्भ्यः
षष्ठीकलहायिष्यतः कलहायिष्यतोः कलहायिष्यताम्
सप्तमीकलहायिष्यति कलहायिष्यतोः कलहायिष्यत्सु

अव्यय ॰कलहायिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria