Declension table of ?kalaṅkitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kalaṅkitavatī | kalaṅkitavatyau | kalaṅkitavatyaḥ |
Vocative | kalaṅkitavati | kalaṅkitavatyau | kalaṅkitavatyaḥ |
Accusative | kalaṅkitavatīm | kalaṅkitavatyau | kalaṅkitavatīḥ |
Instrumental | kalaṅkitavatyā | kalaṅkitavatībhyām | kalaṅkitavatībhiḥ |
Dative | kalaṅkitavatyai | kalaṅkitavatībhyām | kalaṅkitavatībhyaḥ |
Ablative | kalaṅkitavatyāḥ | kalaṅkitavatībhyām | kalaṅkitavatībhyaḥ |
Genitive | kalaṅkitavatyāḥ | kalaṅkitavatyoḥ | kalaṅkitavatīnām |
Locative | kalaṅkitavatyām | kalaṅkitavatyoḥ | kalaṅkitavatīṣu |