सुबन्तावली ?कलङ्कितवती

Roma

स्त्रीएकद्विबहु
प्रथमाकलङ्कितवती कलङ्कितवत्यौ कलङ्कितवत्यः
सम्बोधनम्कलङ्कितवति कलङ्कितवत्यौ कलङ्कितवत्यः
द्वितीयाकलङ्कितवतीम् कलङ्कितवत्यौ कलङ्कितवतीः
तृतीयाकलङ्कितवत्या कलङ्कितवतीभ्याम् कलङ्कितवतीभिः
चतुर्थीकलङ्कितवत्यै कलङ्कितवतीभ्याम् कलङ्कितवतीभ्यः
पञ्चमीकलङ्कितवत्याः कलङ्कितवतीभ्याम् कलङ्कितवतीभ्यः
षष्ठीकलङ्कितवत्याः कलङ्कितवत्योः कलङ्कितवतीनाम्
सप्तमीकलङ्कितवत्याम् कलङ्कितवत्योः कलङ्कितवतीषु

समास कलङ्कितवति कलङ्कितवती

अव्यय ॰कलङ्कितवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria