Declension table of ?kalaṅkayiṣyat

Deva

NeuterSingularDualPlural
Nominativekalaṅkayiṣyat kalaṅkayiṣyantī kalaṅkayiṣyatī kalaṅkayiṣyanti
Vocativekalaṅkayiṣyat kalaṅkayiṣyantī kalaṅkayiṣyatī kalaṅkayiṣyanti
Accusativekalaṅkayiṣyat kalaṅkayiṣyantī kalaṅkayiṣyatī kalaṅkayiṣyanti
Instrumentalkalaṅkayiṣyatā kalaṅkayiṣyadbhyām kalaṅkayiṣyadbhiḥ
Dativekalaṅkayiṣyate kalaṅkayiṣyadbhyām kalaṅkayiṣyadbhyaḥ
Ablativekalaṅkayiṣyataḥ kalaṅkayiṣyadbhyām kalaṅkayiṣyadbhyaḥ
Genitivekalaṅkayiṣyataḥ kalaṅkayiṣyatoḥ kalaṅkayiṣyatām
Locativekalaṅkayiṣyati kalaṅkayiṣyatoḥ kalaṅkayiṣyatsu

Adverb -kalaṅkayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria