सुबन्तावली ?कलङ्कयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकलङ्कयिष्यत् कलङ्कयिष्यन्ती कलङ्कयिष्यती कलङ्कयिष्यन्ति
सम्बोधनम्कलङ्कयिष्यत् कलङ्कयिष्यन्ती कलङ्कयिष्यती कलङ्कयिष्यन्ति
द्वितीयाकलङ्कयिष्यत् कलङ्कयिष्यन्ती कलङ्कयिष्यती कलङ्कयिष्यन्ति
तृतीयाकलङ्कयिष्यता कलङ्कयिष्यद्भ्याम् कलङ्कयिष्यद्भिः
चतुर्थीकलङ्कयिष्यते कलङ्कयिष्यद्भ्याम् कलङ्कयिष्यद्भ्यः
पञ्चमीकलङ्कयिष्यतः कलङ्कयिष्यद्भ्याम् कलङ्कयिष्यद्भ्यः
षष्ठीकलङ्कयिष्यतः कलङ्कयिष्यतोः कलङ्कयिष्यताम्
सप्तमीकलङ्कयिष्यति कलङ्कयिष्यतोः कलङ्कयिष्यत्सु

अव्यय ॰कलङ्कयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria