Declension table of ?kalaṅkayiṣyat

Deva

MasculineSingularDualPlural
Nominativekalaṅkayiṣyan kalaṅkayiṣyantau kalaṅkayiṣyantaḥ
Vocativekalaṅkayiṣyan kalaṅkayiṣyantau kalaṅkayiṣyantaḥ
Accusativekalaṅkayiṣyantam kalaṅkayiṣyantau kalaṅkayiṣyataḥ
Instrumentalkalaṅkayiṣyatā kalaṅkayiṣyadbhyām kalaṅkayiṣyadbhiḥ
Dativekalaṅkayiṣyate kalaṅkayiṣyadbhyām kalaṅkayiṣyadbhyaḥ
Ablativekalaṅkayiṣyataḥ kalaṅkayiṣyadbhyām kalaṅkayiṣyadbhyaḥ
Genitivekalaṅkayiṣyataḥ kalaṅkayiṣyatoḥ kalaṅkayiṣyatām
Locativekalaṅkayiṣyati kalaṅkayiṣyatoḥ kalaṅkayiṣyatsu

Compound kalaṅkayiṣyat -

Adverb -kalaṅkayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria