Declension table of ?kalaṅkayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kalaṅkayiṣyan | kalaṅkayiṣyantau | kalaṅkayiṣyantaḥ |
Vocative | kalaṅkayiṣyan | kalaṅkayiṣyantau | kalaṅkayiṣyantaḥ |
Accusative | kalaṅkayiṣyantam | kalaṅkayiṣyantau | kalaṅkayiṣyataḥ |
Instrumental | kalaṅkayiṣyatā | kalaṅkayiṣyadbhyām | kalaṅkayiṣyadbhiḥ |
Dative | kalaṅkayiṣyate | kalaṅkayiṣyadbhyām | kalaṅkayiṣyadbhyaḥ |
Ablative | kalaṅkayiṣyataḥ | kalaṅkayiṣyadbhyām | kalaṅkayiṣyadbhyaḥ |
Genitive | kalaṅkayiṣyataḥ | kalaṅkayiṣyatoḥ | kalaṅkayiṣyatām |
Locative | kalaṅkayiṣyati | kalaṅkayiṣyatoḥ | kalaṅkayiṣyatsu |