सुबन्तावली ?कलङ्कयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाकलङ्कयिष्यन् कलङ्कयिष्यन्तौ कलङ्कयिष्यन्तः
सम्बोधनम्कलङ्कयिष्यन् कलङ्कयिष्यन्तौ कलङ्कयिष्यन्तः
द्वितीयाकलङ्कयिष्यन्तम् कलङ्कयिष्यन्तौ कलङ्कयिष्यतः
तृतीयाकलङ्कयिष्यता कलङ्कयिष्यद्भ्याम् कलङ्कयिष्यद्भिः
चतुर्थीकलङ्कयिष्यते कलङ्कयिष्यद्भ्याम् कलङ्कयिष्यद्भ्यः
पञ्चमीकलङ्कयिष्यतः कलङ्कयिष्यद्भ्याम् कलङ्कयिष्यद्भ्यः
षष्ठीकलङ्कयिष्यतः कलङ्कयिष्यतोः कलङ्कयिष्यताम्
सप्तमीकलङ्कयिष्यति कलङ्कयिष्यतोः कलङ्कयिष्यत्सु

समास कलङ्कयिष्यत्

अव्यय ॰कलङ्कयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria