Declension table of kakutstha

Deva

MasculineSingularDualPlural
Nominativekakutsthaḥ kakutsthau kakutsthāḥ
Vocativekakutstha kakutsthau kakutsthāḥ
Accusativekakutstham kakutsthau kakutsthān
Instrumentalkakutsthena kakutsthābhyām kakutsthaiḥ kakutsthebhiḥ
Dativekakutsthāya kakutsthābhyām kakutsthebhyaḥ
Ablativekakutsthāt kakutsthābhyām kakutsthebhyaḥ
Genitivekakutsthasya kakutsthayoḥ kakutsthānām
Locativekakutsthe kakutsthayoḥ kakutstheṣu

Compound kakutstha -

Adverb -kakutstham -kakutsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria