Declension table of kakṣya

Deva

MasculineSingularDualPlural
Nominativekakṣyaḥ kakṣyau kakṣyāḥ
Vocativekakṣya kakṣyau kakṣyāḥ
Accusativekakṣyam kakṣyau kakṣyān
Instrumentalkakṣyeṇa kakṣyābhyām kakṣyaiḥ kakṣyebhiḥ
Dativekakṣyāya kakṣyābhyām kakṣyebhyaḥ
Ablativekakṣyāt kakṣyābhyām kakṣyebhyaḥ
Genitivekakṣyasya kakṣyayoḥ kakṣyāṇām
Locativekakṣye kakṣyayoḥ kakṣyeṣu

Compound kakṣya -

Adverb -kakṣyam -kakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria