Declension table of kaṅkāladaṇḍa

Deva

MasculineSingularDualPlural
Nominativekaṅkāladaṇḍaḥ kaṅkāladaṇḍau kaṅkāladaṇḍāḥ
Vocativekaṅkāladaṇḍa kaṅkāladaṇḍau kaṅkāladaṇḍāḥ
Accusativekaṅkāladaṇḍam kaṅkāladaṇḍau kaṅkāladaṇḍān
Instrumentalkaṅkāladaṇḍena kaṅkāladaṇḍābhyām kaṅkāladaṇḍaiḥ kaṅkāladaṇḍebhiḥ
Dativekaṅkāladaṇḍāya kaṅkāladaṇḍābhyām kaṅkāladaṇḍebhyaḥ
Ablativekaṅkāladaṇḍāt kaṅkāladaṇḍābhyām kaṅkāladaṇḍebhyaḥ
Genitivekaṅkāladaṇḍasya kaṅkāladaṇḍayoḥ kaṅkāladaṇḍānām
Locativekaṅkāladaṇḍe kaṅkāladaṇḍayoḥ kaṅkāladaṇḍeṣu

Compound kaṅkāladaṇḍa -

Adverb -kaṅkāladaṇḍam -kaṅkāladaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria