Declension table of kaṅkāla

Deva

MasculineSingularDualPlural
Nominativekaṅkālaḥ kaṅkālau kaṅkālāḥ
Vocativekaṅkāla kaṅkālau kaṅkālāḥ
Accusativekaṅkālam kaṅkālau kaṅkālān
Instrumentalkaṅkālena kaṅkālābhyām kaṅkālaiḥ kaṅkālebhiḥ
Dativekaṅkālāya kaṅkālābhyām kaṅkālebhyaḥ
Ablativekaṅkālāt kaṅkālābhyām kaṅkālebhyaḥ
Genitivekaṅkālasya kaṅkālayoḥ kaṅkālānām
Locativekaṅkāle kaṅkālayoḥ kaṅkāleṣu

Compound kaṅkāla -

Adverb -kaṅkālam -kaṅkālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria