Declension table of kaṅkaṇīkā

Deva

FeminineSingularDualPlural
Nominativekaṅkaṇīkā kaṅkaṇīke kaṅkaṇīkāḥ
Vocativekaṅkaṇīke kaṅkaṇīke kaṅkaṇīkāḥ
Accusativekaṅkaṇīkām kaṅkaṇīke kaṅkaṇīkāḥ
Instrumentalkaṅkaṇīkayā kaṅkaṇīkābhyām kaṅkaṇīkābhiḥ
Dativekaṅkaṇīkāyai kaṅkaṇīkābhyām kaṅkaṇīkābhyaḥ
Ablativekaṅkaṇīkāyāḥ kaṅkaṇīkābhyām kaṅkaṇīkābhyaḥ
Genitivekaṅkaṇīkāyāḥ kaṅkaṇīkayoḥ kaṅkaṇīkānām
Locativekaṅkaṇīkāyām kaṅkaṇīkayoḥ kaṅkaṇīkāsu

Adverb -kaṅkaṇīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria