Declension table of kaṅkaṇa

Deva

NeuterSingularDualPlural
Nominativekaṅkaṇam kaṅkaṇe kaṅkaṇāni
Vocativekaṅkaṇa kaṅkaṇe kaṅkaṇāni
Accusativekaṅkaṇam kaṅkaṇe kaṅkaṇāni
Instrumentalkaṅkaṇena kaṅkaṇābhyām kaṅkaṇaiḥ
Dativekaṅkaṇāya kaṅkaṇābhyām kaṅkaṇebhyaḥ
Ablativekaṅkaṇāt kaṅkaṇābhyām kaṅkaṇebhyaḥ
Genitivekaṅkaṇasya kaṅkaṇayoḥ kaṅkaṇānām
Locativekaṅkaṇe kaṅkaṇayoḥ kaṅkaṇeṣu

Compound kaṅkaṇa -

Adverb -kaṅkaṇam -kaṅkaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria