Declension table of kaṅkaṇa

Deva

MasculineSingularDualPlural
Nominativekaṅkaṇaḥ kaṅkaṇau kaṅkaṇāḥ
Vocativekaṅkaṇa kaṅkaṇau kaṅkaṇāḥ
Accusativekaṅkaṇam kaṅkaṇau kaṅkaṇān
Instrumentalkaṅkaṇena kaṅkaṇābhyām kaṅkaṇaiḥ kaṅkaṇebhiḥ
Dativekaṅkaṇāya kaṅkaṇābhyām kaṅkaṇebhyaḥ
Ablativekaṅkaṇāt kaṅkaṇābhyām kaṅkaṇebhyaḥ
Genitivekaṅkaṇasya kaṅkaṇayoḥ kaṅkaṇānām
Locativekaṅkaṇe kaṅkaṇayoḥ kaṅkaṇeṣu

Compound kaṅkaṇa -

Adverb -kaṅkaṇam -kaṅkaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria