Declension table of kaduṣṇa

Deva

NeuterSingularDualPlural
Nominativekaduṣṇam kaduṣṇe kaduṣṇāni
Vocativekaduṣṇa kaduṣṇe kaduṣṇāni
Accusativekaduṣṇam kaduṣṇe kaduṣṇāni
Instrumentalkaduṣṇena kaduṣṇābhyām kaduṣṇaiḥ
Dativekaduṣṇāya kaduṣṇābhyām kaduṣṇebhyaḥ
Ablativekaduṣṇāt kaduṣṇābhyām kaduṣṇebhyaḥ
Genitivekaduṣṇasya kaduṣṇayoḥ kaduṣṇānām
Locativekaduṣṇe kaduṣṇayoḥ kaduṣṇeṣu

Compound kaduṣṇa -

Adverb -kaduṣṇam -kaduṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria