Declension table of kacchapa

Deva

MasculineSingularDualPlural
Nominativekacchapaḥ kacchapau kacchapāḥ
Vocativekacchapa kacchapau kacchapāḥ
Accusativekacchapam kacchapau kacchapān
Instrumentalkacchapena kacchapābhyām kacchapaiḥ
Dativekacchapāya kacchapābhyām kacchapebhyaḥ
Ablativekacchapāt kacchapābhyām kacchapebhyaḥ
Genitivekacchapasya kacchapayoḥ kacchapānām
Locativekacchape kacchapayoḥ kacchapeṣu

Compound kacchapa -

Adverb -kacchapam -kacchapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria