Declension table of kātyāyanasmṛti

Deva

FeminineSingularDualPlural
Nominativekātyāyanasmṛtiḥ kātyāyanasmṛtī kātyāyanasmṛtayaḥ
Vocativekātyāyanasmṛte kātyāyanasmṛtī kātyāyanasmṛtayaḥ
Accusativekātyāyanasmṛtim kātyāyanasmṛtī kātyāyanasmṛtīḥ
Instrumentalkātyāyanasmṛtyā kātyāyanasmṛtibhyām kātyāyanasmṛtibhiḥ
Dativekātyāyanasmṛtyai kātyāyanasmṛtaye kātyāyanasmṛtibhyām kātyāyanasmṛtibhyaḥ
Ablativekātyāyanasmṛtyāḥ kātyāyanasmṛteḥ kātyāyanasmṛtibhyām kātyāyanasmṛtibhyaḥ
Genitivekātyāyanasmṛtyāḥ kātyāyanasmṛteḥ kātyāyanasmṛtyoḥ kātyāyanasmṛtīnām
Locativekātyāyanasmṛtyām kātyāyanasmṛtau kātyāyanasmṛtyoḥ kātyāyanasmṛtiṣu

Compound kātyāyanasmṛti -

Adverb -kātyāyanasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria