Declension table of kātya

Deva

MasculineSingularDualPlural
Nominativekātyaḥ kātyau kātyāḥ
Vocativekātya kātyau kātyāḥ
Accusativekātyam kātyau kātyān
Instrumentalkātyena kātyābhyām kātyaiḥ kātyebhiḥ
Dativekātyāya kātyābhyām kātyebhyaḥ
Ablativekātyāt kātyābhyām kātyebhyaḥ
Genitivekātyasya kātyayoḥ kātyānām
Locativekātye kātyayoḥ kātyeṣu

Compound kātya -

Adverb -kātyam -kātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria