Declension table of kātkṛta

Deva

NeuterSingularDualPlural
Nominativekātkṛtam kātkṛte kātkṛtāni
Vocativekātkṛta kātkṛte kātkṛtāni
Accusativekātkṛtam kātkṛte kātkṛtāni
Instrumentalkātkṛtena kātkṛtābhyām kātkṛtaiḥ
Dativekātkṛtāya kātkṛtābhyām kātkṛtebhyaḥ
Ablativekātkṛtāt kātkṛtābhyām kātkṛtebhyaḥ
Genitivekātkṛtasya kātkṛtayoḥ kātkṛtānām
Locativekātkṛte kātkṛtayoḥ kātkṛteṣu

Compound kātkṛta -

Adverb -kātkṛtam -kātkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria