Declension table of kātantravyākaraṇa

Deva

NeuterSingularDualPlural
Nominativekātantravyākaraṇam kātantravyākaraṇe kātantravyākaraṇāni
Vocativekātantravyākaraṇa kātantravyākaraṇe kātantravyākaraṇāni
Accusativekātantravyākaraṇam kātantravyākaraṇe kātantravyākaraṇāni
Instrumentalkātantravyākaraṇena kātantravyākaraṇābhyām kātantravyākaraṇaiḥ
Dativekātantravyākaraṇāya kātantravyākaraṇābhyām kātantravyākaraṇebhyaḥ
Ablativekātantravyākaraṇāt kātantravyākaraṇābhyām kātantravyākaraṇebhyaḥ
Genitivekātantravyākaraṇasya kātantravyākaraṇayoḥ kātantravyākaraṇānām
Locativekātantravyākaraṇe kātantravyākaraṇayoḥ kātantravyākaraṇeṣu

Compound kātantravyākaraṇa -

Adverb -kātantravyākaraṇam -kātantravyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria