Declension table of kātantrapariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativekātantrapariśiṣṭam kātantrapariśiṣṭe kātantrapariśiṣṭāni
Vocativekātantrapariśiṣṭa kātantrapariśiṣṭe kātantrapariśiṣṭāni
Accusativekātantrapariśiṣṭam kātantrapariśiṣṭe kātantrapariśiṣṭāni
Instrumentalkātantrapariśiṣṭena kātantrapariśiṣṭābhyām kātantrapariśiṣṭaiḥ
Dativekātantrapariśiṣṭāya kātantrapariśiṣṭābhyām kātantrapariśiṣṭebhyaḥ
Ablativekātantrapariśiṣṭāt kātantrapariśiṣṭābhyām kātantrapariśiṣṭebhyaḥ
Genitivekātantrapariśiṣṭasya kātantrapariśiṣṭayoḥ kātantrapariśiṣṭānām
Locativekātantrapariśiṣṭe kātantrapariśiṣṭayoḥ kātantrapariśiṣṭeṣu

Compound kātantrapariśiṣṭa -

Adverb -kātantrapariśiṣṭam -kātantrapariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria