Declension table of kāryakaraṇabhāva

Deva

MasculineSingularDualPlural
Nominativekāryakaraṇabhāvaḥ kāryakaraṇabhāvau kāryakaraṇabhāvāḥ
Vocativekāryakaraṇabhāva kāryakaraṇabhāvau kāryakaraṇabhāvāḥ
Accusativekāryakaraṇabhāvam kāryakaraṇabhāvau kāryakaraṇabhāvān
Instrumentalkāryakaraṇabhāvena kāryakaraṇabhāvābhyām kāryakaraṇabhāvaiḥ kāryakaraṇabhāvebhiḥ
Dativekāryakaraṇabhāvāya kāryakaraṇabhāvābhyām kāryakaraṇabhāvebhyaḥ
Ablativekāryakaraṇabhāvāt kāryakaraṇabhāvābhyām kāryakaraṇabhāvebhyaḥ
Genitivekāryakaraṇabhāvasya kāryakaraṇabhāvayoḥ kāryakaraṇabhāvānām
Locativekāryakaraṇabhāve kāryakaraṇabhāvayoḥ kāryakaraṇabhāveṣu

Compound kāryakaraṇabhāva -

Adverb -kāryakaraṇabhāvam -kāryakaraṇabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria